1 अहम् गच्छामि | I go 2 आवां गच्छावः We two go 3 वयं गच्छामः We go 4 त्वं गच्छसि You go 5 युवां गच्छथः You two go 6 यूयं गच्छथ You go 7 सः गच्छति He goes 8 तौ...
It is an elementary and exciting chapter in class 9. You can note this lesson as your revision notes as well. You see several things in this universe, what do you think this universe is made up of? It...
साथ के योग में विभक्ति साकम्, सार्धम्, समम् के साथ तृतीया विभक्ति होती है नक्षत्रेण सह चन्द्रमा उदेति = ताराओं के साथ चन्द्रमा उगता है ।अन्यया भाषया सह संस्कृतमपि अवश्यं शिक्षेयुः...